B 349-26 Ṣaṭpañcāśikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 349/26
Title: Ṣaṭpañcāśikā
Dimensions: 24.4 x 10.7 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4077
Remarks:


Reel No. B 349-26 Inventory No. 63787

Title Ṣaṭpañcāśikā

Author Bhaṭṭotpala / Pṛthuyaśas

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.4 x 10.7 cm

Folios 20

Lines per Folio 8–10

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/4077

Manuscript Features

Although the colophon of the root and commentary text is not given, the text (root and commentary) seems completed.

The numbering of the verses of the root text is not in proper order.

Excerpts

«Beginning of the root text:»

[[śrīgaṇeśāya namaḥ ||]]

praṇipatya raviṃ mūrddhnā

varāhamiharātmajena sadyaśasā

praśne kṛtārthagahanā

parārtham uddiśya pṛthuyaśasā (fol. 1v4)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ

keśājārkaniśākarakṣitijavij jīvośanaḥ sūryajān

vighneśaṃ svaguruṃ praṇamya śirasā devīṃ ca (2) vāgī⟪‥⟫[[śva]]rīm

praśnajñānavidhau varāhamihirā†patyaṃ varaṃ buddhimān†

lokānāṃ hitakāmyayā dvijavaraṣ ṭīkāṃ karoty utpa(3)laḥ 1 (fol. 1v1–3)

«End of the root text:»

aṃśakāj jñāyate (brokern verse++) dreṣkāṇais taskarāḥ smṛtāḥ

rāśibhyaḥ kāladigdeśā va(6)yo jñātiś ca lagnapāt || 54 (fol. 19r5–6)

«End of the root text:»

kuṃbha (!) prathame puruṣo gṛdhratulyamukhaḥ sakaṃbalaḥ | 

dvitīye strī gaurā nausthā tṛtīye puruṣaḥ śyāmaḥ saromakarṇakaḥ 11 

mīnasya prathame dreṣkāṇe puruṣo nausthaḥ || 

dvitīye strī gaurā nausthā tṛtīye puruṣaḥ nagnaḥ bhīruḥ sarpaveṣṭitāṃgaḥ 12 (fol. 20r7–9)

Colophon

Microfilm Details

Reel No. B 349/26

Date of Filming 03-10-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 12-09-2007

Bibliography